A 39-15 Aśeṣakulavallarī

Template:NR

Manuscript culture infobox

Filmed in: A 39/15
Title: Aśeṣakulavallarī
Dimensions: 33 x 4.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1077
Remarks: I


Reel No. A 39-15

Inventory No. 4233

Title Aśeṣakulavallarī

Author Gaṇanātha Bhaṭṭa

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Reference BSP IV.1:7

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33 x 4.5 cm

Binding Hole 1

Folios 16

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

Excerpts

Beginning

❖ || oṃ namaḥ śrīśrītripurāmbike ||

pañcavaktro pi bhagavānn(!) aiśvaryastho py anīśvaraḥ |

stuto yasyā mahambāyās(!) taṃ namāmi maheśvarīṃ ||

sa jayati guru(!) garīyān(!) jñānārthatamo yadupadeśāt |

kṣayituṃ kṣaṇena sakalam amṛtendrasarasvatī śrīmān ||

garggānvaye samabhavat kavirājarājanīrājitāṃghrikamalaḥ sulabhāgamaḥ śrīḥ |

bhaṭṭo bṛhaspatir itīha yathārthanāmā bhūmīndramaulimaṇirañjitapādapīṭhaḥ ||

samajani tanayo ya(!) tena vidyānidhānaṃ

nivasati virajāyāṃ pūjanārthaṃ bhavānyāḥ |

sa sakalaguṇasindhur bandhutulyo nṛpānāṃ(!)

jagadupakṛtikarttā śrīmahādevabhaṭṭaḥ ||

tasyātmajaḥ sakalasatkavidāsadāso

nirmmatsaraḥ sakalatantrarahasyavettā |

astā(!) svarāṃghrisarasīruhadattacitto

devyārccane ca nirato gaṇanāthabhaṭṭaḥ ||

samālokya miyan(!) tena devyāḥ śrīvāmikāmataṃ |

kriyate paddhatiḥ samyag aśeṣakulavallarī ||

atha garuḍāgrajodayavelāyāṃ samutthāyopaviśya etc. (fol. 5r3–v4)

End

viśvakarmmādiṇirmmāṇasūtrasuspaṣṭanāyikāṃ |

tāmmravidrumabimbābharaktoṣṭhīm amṛtopamāṃ |

anaupetaguṇopetacibukodeśaśobhitāṃ ||

kambugrīvām mahādevīm mṛnāla(!)lalitair bhujaiḥ ||

raktotpaladalākārasukumārakarāmbujāṃ ||

karāmbujanakhajyotivitānitanabhastha/// (fol. 16v–4)

Microfilm Details

Reel No. A 39/15

Date of Filming 24-09-70

Exposures 20

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 27-07-2004