A 39-15 Aśeṣakulavallarī
Manuscript culture infobox
Filmed in: A 39/15
Title: Aśeṣakulavallarī
Dimensions: 33 x 4.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1077
Remarks: I
Reel No. A 39-15
Inventory No. 4233
Title Aśeṣakulavallarī
Author Gaṇanātha Bhaṭṭa
Subject Tāntrikakarmakāṇḍa
Language Sanskrit
Reference BSP IV.1:7
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 33 x 4.5 cm
Binding Hole 1
Folios 16
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-1077
Manuscript Features
Excerpts
Beginning
❖ || oṃ namaḥ śrīśrītripurāmbike ||
pañcavaktro pi bhagavānn(!) aiśvaryastho py anīśvaraḥ |
stuto yasyā mahambāyās(!) taṃ namāmi maheśvarīṃ ||
sa jayati guru(!) garīyān(!) jñānārthatamo yadupadeśāt |
kṣayituṃ kṣaṇena sakalam amṛtendrasarasvatī śrīmān ||
garggānvaye samabhavat kavirājarājanīrājitāṃghrikamalaḥ sulabhāgamaḥ śrīḥ |
bhaṭṭo bṛhaspatir itīha yathārthanāmā bhūmīndramaulimaṇirañjitapādapīṭhaḥ ||
samajani tanayo ya(!) tena vidyānidhānaṃ
nivasati virajāyāṃ pūjanārthaṃ bhavānyāḥ |
sa sakalaguṇasindhur bandhutulyo nṛpānāṃ(!)
jagadupakṛtikarttā śrīmahādevabhaṭṭaḥ ||
tasyātmajaḥ sakalasatkavidāsadāso
nirmmatsaraḥ sakalatantrarahasyavettā |
astā(!) svarāṃghrisarasīruhadattacitto
devyārccane ca nirato gaṇanāthabhaṭṭaḥ ||
samālokya miyan(!) tena devyāḥ śrīvāmikāmataṃ |
kriyate paddhatiḥ samyag aśeṣakulavallarī ||
atha garuḍāgrajodayavelāyāṃ samutthāyopaviśya etc. (fol. 5r3–v4)
End
viśvakarmmādiṇirmmāṇasūtrasuspaṣṭanāyikāṃ |
tāmmravidrumabimbābharaktoṣṭhīm amṛtopamāṃ |
anaupetaguṇopetacibukodeśaśobhitāṃ ||
kambugrīvām mahādevīm mṛnāla(!)lalitair bhujaiḥ ||
raktotpaladalākārasukumārakarāmbujāṃ ||
karāmbujanakhajyotivitānitanabhastha/// (fol. 16v–4)
Microfilm Details
Reel No. A 39/15
Date of Filming 24-09-70
Exposures 20
Used Copy Hamburg
Type of Film negative
Catalogued by DA
Date 27-07-2004